English

Arts (English Medium) Class 11 - CBSE Question Bank Solutions for Sanskrit (Elective)

Advertisements
[object Object]
[object Object]
Subjects
Popular subjects
Topics
Advertisements
Advertisements
Sanskrit (Elective)
< prev  21 to 40 of 599  next > 

अधोलिखितवैदिकक्रियापदानां स्थाने लौकिकक्रियापदानि लिखत । असति, उच्चरत्‌, दुहाम्‌।

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

अयं पाठः कस्मात्‌ ग्रन्थात्‌ सङ्कलित:

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

Advertisements

वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

प्रकीर्णाम्बुधरं नभः कथं विभाति?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

वर्षर्तौ मत्तगजाः किं कुर्वन्ति?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

शरदृतौ चन्द्रः कीदृशो भवति?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

कानि पूरयित्वा तोयधरा: प्रयाताः?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अस्मिन्‌ पाठे ' तोयधरा, इत्यस्य के के पर्यायाः प्रयुक्ताः?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

कीदृशः आदर्श; न प्रकाशते?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

शिशिरर्तौ सरितः कैः भान्ति?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

समन्ततः ______ शिखराणि सन्ति |

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

नभः ककन ______ विभाति।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

 वारिधराः महीधराणां शुद्धेषु  ______ प्रयान्ति |

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

तोयधराः ______ प्रयाताः |

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

निःश्वासान्ध आदर्शं इव ______ प्रकाशते |

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितानां सप्रसङ्क व्याख्या कायां ।

मारुतः कुसुमैः पश्य सौमित्रे! क्रोडत्निव समन्ततः।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितानां सप्रसङ्क व्याख्या कायां ।

निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

कृ+क्त्वा (त्वा)

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined
< prev  21 to 40 of 599  next > 
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×