Advertisements
Advertisements
शरदृतौ पित्तप्रशमनाय किं किं सेव्यम् अस्ति?
Concept: undefined > undefined
हिमागमे कीदृशानि अन्नपानानि वर्जयेत्?
Concept: undefined > undefined
Advertisements
हिमागमे ______ लघूनि च अन्नपानानि वर्जयेत्।
Concept: undefined > undefined
शिशिरे निवातम् ______ च गृहम् आश्रयेत्।
Concept: undefined > undefined
ग्रीष्मे घृतं पयः ______ भजन् नरः न सीदति।
Concept: undefined > undefined
______ विमलानि वासांसि प्रशस्यन्ते।
Concept: undefined > undefined
मातृभाषया व्याख्यायन्ताम् –
हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्।
Concept: undefined > undefined
मातृभाषया व्याख्यायन्ताम् –
मयूरवैर्जगतः स्नेहं पेपीयते रविः।
Concept: undefined > undefined
मातृभाषया व्याख्यायन्ताम् –
शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः।
Concept: undefined > undefined
ऋतुचर्यापाठम् अधिकृत्य प्रत्येकम् ऋतौ किं किं करणीयम् किं किं च न करणीयम् इति मातृभाषया सुस्पष्टयत –
Concept: undefined > undefined
अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –
विग्रहपदानि | समस्तपदाने | समासनाम |
अन्नानि च पानानि च | ______ | द्वंद्व समास |
Concept: undefined > undefined
अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –
विग्रहपदानि | समस्तपदाने | समासनाम |
हेमन्त: च शिशिर: च | ______ | द्वंद्व समास |
Concept: undefined > undefined
अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –
विग्रहपदानि | समस्तपदाने | समासनाम |
हिमस्य आगमे | ______ | तत्पुरुष समास |
Concept: undefined > undefined
अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –
विग्रहपदानि | समस्तपदाने | समासनाम |
कायस्य अग्निम् | ______ | तत्पुरुष समास |
Concept: undefined > undefined
अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –
विग्रहपदानि | समस्तपदाने | समासनाम |
अर्करश्मिभि | ______ | तत्पुरुष समास |
Concept: undefined > undefined
अधोलिखितपदानामर्थमेलनं क्रियताम –
पदानि | अर्थाः |
श्लेष्मा | हवारहित |
रौक्ष्यम् | बढ़ा हुआ (जमा हुआ) |
निवातम् | वात |
निचितः | भारी |
पवनः | हल्का |
गुरु | वस्त्र |
लघु | रूखापन |
वासांसि | कफ |
Concept: undefined > undefined