English

ऋतुचर्यापाठम् अधिकृत्य प्रत्येकम् ऋतौ किं किं करणीयम् किं किं च न करणीयम् इति मातृभाषया सुस्पष्टयत – - Sanskrit (Core)

Advertisements
Advertisements

Question

 ऋतुचर्यापाठम् अधिकृत्य प्रत्येकम् ऋतौ किं किं करणीयम् किं किं च न करणीयम् इति मातृभाषया सुस्पष्टयत –

Long Answer

Solution

क्या करना चाहिए क्या नहीं करना चाहिए
1.हैमन्त ऋतु में गर्म जल से स्नान तथा गर्म जल का ही सेवन करना चाहिए। 1. हेमन्त ऋतु में वातवर्धक खाना- पीना तेज वायु के प्रवाह को तथा सत्तू आदि खाना छोड़ देना चाहिए।
2. शिशिर में गर्म घर में रहना चाहिए।

2. शिशिर में वायु के सीधे प्रवाह से बचना चाहिए तथा कटु, तिक्त, शीतल, कसैले तथा वातवर्धक पदार्थों का सेवन नहीं करना चाहिए।

3. वसन्त करतु में वमनादि पउ्च- कर्म नहीं करने चाहिएँ। 3. वसन्त काल में दिन में नहीं सोना चाहिए। अम्ल तथा मधुर रस के पदार्थ तथा स्निग्ध अन्न- पान त्याज्य है।
4. 4. ग्रीष्म काल में घी, दूध तथा धान सहित अन्न का सेवन करना चाहिए तथा पुष्पमाला या मोती की माला धारण करनी चांहिए। 4. ग्रीष्म ऋतु में व्यायाम तथा नमकीन अम्ल, कटु तथा उष्ण पदार्थों का सेवन नहीं करना चाहिए।
5. वर्षा ऋतु में अम्ल-लवण-युक्त तथा स्निग्ध भोजन करना चाहिए तथा स्वच्छ एवं हल्के वस्त्र पहनने चाहिएँ। 5. वर्षा ऋतु में भी दिन में शयन करना, व्यायाम करना तथा सत्तू आदि का सेवन नहीं करना।
6. शरद्‌ ऋतु में मधुर, तिक्‍्त रस प्रधान लघु शीत तथा पित्त-नाशक अन्नपान का प्रयोग चाहिए  6 शरद्‌ ऋतु में वसा तैल, क्षार युक्त भोजन का सेवन नहीं करना चाहिए तथा दिन में शयन भी नहीं करना चाहिए।
shaalaa.com
ऋतुचर्या
  Is there an error in this question or solution?
Chapter 4: ऋतुचर्या - अभ्यासः [Page 23]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 11
Chapter 4 ऋतुचर्या
अभ्यासः | Q 4 | Page 23

RELATED QUESTIONS

अयं पाठः कस्माद् ग्रन्थात् सङ्कलितः कश्च तस्य प्रणेता?


कति ऋतवः भवन्ति? कानि च तेषां नामानि?


 शिशिरे किं किं वर्जनीयम्?


 वसन्ते कायाग्निं कः बाधते?


 ग्रीष्मे कीदृशम् अन्नपानं हितं भवति?


कस्मिन् ऋतौ पवनादयः कुप्यन्ति?


हिमागमे कीदृशानि अन्नपानानि वर्जयेत्?


शिशिरे कीदृशं गृहमाश्रयेत्?


वसन्ते कानि कर्माणि कारयेत्?


इन्दुरश्मयः कदा प्रशस्यन्ते?


हिमागमे ______ लघूनि च अन्नपानानि वर्जयेत्।


शिशिरे निवातम् ______ च गृहम् आश्रयेत्।


______ दिवास्वप्नं वर्जयेत्।


ग्रीष्मे घृतं पयः ______ भजन् नरः न सीदति।


______ विमलानि वासांसि प्रशस्यन्ते।


मातृभाषया व्याख्यायन्ताम् – 

हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्।


मातृभाषया व्याख्यायन्ताम् – 

मयूरवैर्जगतः स्नेहं पेपीयते रविः।


मातृभाषया व्याख्यायन्ताम् – 

शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः।


अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
अन्नानि च पानानि च ______  द्वंद्व समास

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
हिमस्य आगमे ______ तत्पुरुष समास

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
कायस्य अग्निम्‌ ______ तत्पुरुष समास

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
अर्करश्मिभि ______ तत्पुरुष समास

अधोलिखितपदानामर्थमेलनं क्रियताम –

पदानि अर्थाः
श्लेष्मा हवारहित
रौक्ष्यम्  बढ़ा हुआ (जमा हुआ) 
निवातम् वात
निचितः भारी
पवनः हल्का
गुरु वस्त्र
लघु रूखापन
वासांसि कफ

अधोलिखितपदानाम् विपरीतार्थकपदैः सह मेलनं क्रियताम् –

पदानि विपरीतार्थकपदानि
उष्णम् अधिकम्
सीदति शीतानाम्
तप्तानाम् प्रसीदति
गुरु शीतम्
अल्पम् लघु

प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

हेमन्त + ठक् = ______।


प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

 स्निम् + क्त = ______।


प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

सेव् + यत् = ______।


प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

 शरद् + अण् = ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×