हिंदी

अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत- यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः। शे + अनम् – ______ रात्रौ एव करणीयम्। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

शे + अनम् – ______ रात्रौ एव करणीयम्।

रिक्त स्थान भरें

उत्तर

शे + अनम् – शयनम् रात्रौ एव करणीयम्।

shaalaa.com
सन्धि:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सन्धिः - अभ्यासः I [पृष्ठ ३९]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 6 सन्धिः
अभ्यासः I | Q 2. (vii) | पृष्ठ ३९

संबंधित प्रश्न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा-  अ, आ + अ, आ = आ

लोभ + आविष्टा = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

लष्वीति = ______(______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- उ, ऊ + उ, ऊ = ऊ

भानु + उदयः = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- उ, ऊ + उ, ऊ = ऊ

भू + उर्ध्वम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + ऋ ,ॠ = ॠ

मातृ + ऋद्धिः =______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

सूर्योदयात् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + ऋ, ऋ = अर्

वसन्त + ऋतुः = ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा-  अ, आ + ए, ऐ = ऐ

गत्वा + एव = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

भ्रातृ + इच्छा = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

सन्ध्याम् + यावत् = ______(______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

नमाम्येनम् = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वदतीति = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

साधूक्तम् = ______ + ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

तौ + अत्र – ______ लिखतः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

दिक्पाल: = _______ + _______ क: भवति?


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हे मित्र! नमः + ते = नमस्ते।

शत्रोः अपि शिरः + छेदः = ______ न करणीयः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

चौरः + अयम् = ______ मम स्यूतं चोरितवान्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

आकाशे = ______ + ______ कपोता उत्पतन्ति।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

 परि + छेदः – ___________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×