Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + ऋ ,ॠ = ॠ
मातृ + ऋद्धिः =______ (______)
उत्तर
मातृ + ऋद्धिः = मातृद्धिः (ॠ + ॠ = ॠ)
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
एव + अस्य = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
अति + इव = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
कपीन्द्रः’ = ______ + ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
भू + उर्ध्वम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
लतेयम् =______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
वृक्षस्य + उपरि = ______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
घृत + उत्पत्तिः = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
भ्रातृ + इच्छा = ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वृकोदरेण = ______ + ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
शायिकाः – _____ + _____ रेलयानेषु भवन्ति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
हे शिशोऽत्र ______ + ______ आगत्य उपविश।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
एतस्मादेव = ______ + ______ पाठात् त्वं पठ।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
अपूर्व खलु = ______ + ______ आसीत् नाटके नायकस्य अभिनयम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
त्वं माम् = ______ + ______ आकारयसि किम्?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
चौरः + अयम् = ______ मम स्यूतं चोरितवान्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
वसन्ते प्रकृतिः + एव = ______ मनोहारिणी।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
आकाशे = ______ + ______ कपोता उत्पतन्ति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
विच्छेद: – ___________
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
वृक्ष + छाया – ______