Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + ऋ ,ॠ = ॠ
पितृ + ऋणम् = ______ (______)
उत्तर
पितृ + ऋणम् = पितृणम् (ऋ + ऋ = ॠ)
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
मातेव = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
वृक्षस्य + उपरि = ______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + ऋ, ऋ = अर्
देवर्षिः = ______ + ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
गत्वा + एव = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
न + एतादृशः = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
महैरावतः = ______ + ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ओ, औ = औ
जनौघः = ______ + ______ (______)
सन्धि विच्छेदं वा कुरुत –
- आचारः = (आ +______ )
- आचार: = (आ + ______ )
- आहारः = (आ + ______ )
- आगमनम्: = (आ + ______ )
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
खलु + अयम् = ______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
कथमागतः = ______ + ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
हिताहितम् = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
पक्षोमोत्तरम = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
तव + औषधम् = ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
ने + अनम् – ______ उद्घाट्य एव मार्गे चलत।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
रामायणं वाल्मीकिना लिखितम्, तट्टीका = ______ + ______ च केन लिखिता?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
अहम् + पुनः = ______ पाठं पठिष्यामि।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
जगन्नाथः सर्वान् रक्षति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
मम सन्मुखे तिष्ठ।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
तवः + छवि: – ______
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिंच्छेदं वा कुरुत।
बसयानं विहाय पदातिरेव प्राचलत्।