Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
रामायणं वाल्मीकिना लिखितम्, तट्टीका = ______ + ______ च केन लिखिता?
उत्तर
रामायणं वाल्मीकिना लिखितम्, तट्टीका = तत् + टीका च केन लिखिता?
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
एव + अस्य = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
पूर्वार्द्धः = ______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + ऋ ,ॠ = ॠ
पितृ + ऋणम् = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
क्षणेनैव = ______ + ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ओ, औ = औ
जल + ओघः = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
स्वागतम् = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
अयम् + राजा =______(______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
साधूक्तम् = ______ + ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
_____ + _____ चयनम् कृत्वा एव खाद्याखाद्यं खादनीयम्।
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
विष्णोऽवतु – ______ + अवतु माम्।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
वानराः सर्वत्र वृक्षे अपि ______ कूर्दन्ति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
किन्नु = ______ + ______ खल्विदं लिखितम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
हरिश्शेते = ______ + ______ वैकुण्ठे।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।
भुजनगरम् + तु = ______ गुजरातराज्ये अस्ति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
कठिना परिस्थितिः दारुणः + च = _______ कालः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
सः पठति ततोऽसौ = ______ + ______ लिखति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
नाविक: = ______ + ______ नौकां चालयति।
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
अभियुक्त: + च अतीव कृषकाय:।
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
बसयानं विहाय पदातिरेव प्राचलत्।