Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।
भुजनगरम् + तु = ______ गुजरातराज्ये अस्ति।
उत्तर
भुजनगरम् + तु = भुजनगरमस्तु गुजरातराज्ये अस्ति।
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
लोभ + आविष्टा = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
साधूपदेशः = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
वृक्षस्य + उपरि = ______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
द्वौ + अपि = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
पितृ + आदेशः = ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
हिताहितम् = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वृथा + अटनम् = ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
पूर्व + इतरम् =______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
राजर्षिः = ______ + ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
ने + अनम् – ______ उद्घाट्य एव मार्गे चलत।
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
(i) अन्येऽपि – _____ + _____ जनाः भोजनं खादन्ति।
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
शिशोऽपि – _____ + _____ कुशली त्वम्।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
कविः इन्द्रः _______ नवीनां कवितां श्रावयति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
शब्दरूपः सुप्+अन्तः = _______ कथ्यते, धातुरूपश्च तिङन्तः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
सः प्रत्यक्+आत्मा = ______ भूत्वा परोपकारं करोति।
अधोलिखितानि वाक्यानि पठत-
पुरा भारते एकच्छत्र राज्यम् आसीत्।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
छुरिका + छिन्नः – ___________
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
शब्दच्छेदः - ______
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
सर्वथा सम्यगुक्तम्।