हिंदी

अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत- कविः इन्द्रः _______ नवीनां कवितां श्रावयति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

कविः इन्द्रः _______ नवीनां कवितां श्रावयति।

रिक्त स्थान भरें

उत्तर

कविः इन्द्रः कवीन्द्रः नवीनां कवितां श्रावयति।

shaalaa.com
सन्धि:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सन्धिः - अभ्यासः II [पृष्ठ ४१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 6 सन्धिः
अभ्यासः II | Q 1. (viii) | पृष्ठ ४१

संबंधित प्रश्न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा उ, ऊ + उ, ऊ = ऊ

गुरु + उचितम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

घृत + उत्पत्तिः = ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

न + एतादृशः = ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ओ, औ = औ

जल + ओघः = ______ (______)


सन्धि विच्छेदं वा कुरुत –

  1. आचारः = (आ +______ )
  2. आचार: = (आ + ______ )
  3. आहारः = (आ + ______ )
  4. आगमनम्: = (आ + ______ )

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

मात्राज्ञा = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

अहम् + इच्छामि = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

माम् + मुञ्च = ______(______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वृथा + अटनम् = ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

तौ + अत्र – ______ लिखतः।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

पो + अनम् – ____________


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

नै + अक: – _____ सुन्दरं नृत्यति।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

विष्णोऽवतु – ______ + अवतु माम्।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

ते पठन्ति, तावपि ______ + ______ पठतः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

जगत् + ईशः = ______ सर्वत्र विद्यमानः।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत

तन्मात्रम् एव खाद।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

दिक् + नागः सर्वान् रक्षति।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

विच्छेद: – ___________


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

छुरिका + छिन्नः – ___________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×