हिंदी

अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत- यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः। पो + अनम् – ____________ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

पो + अनम् – ____________

रिक्त स्थान भरें

उत्तर

पो + अनम् – पवनम् मन्दं मन्दं वहति।

shaalaa.com
सन्धि:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सन्धिः - अभ्यासः I [पृष्ठ ३९]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 6 सन्धिः
अभ्यासः I | Q 2. (iii) | पृष्ठ ३९

संबंधित प्रश्न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- उ, ऊ + उ, ऊ = ऊ

भानु + उदयः = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + ऋ, ऋ = अर्

महा + ऋषिः = ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

न + एतादृशः = ______ (______)


सन्धि विच्छेदं वा कुरुत –

  1. अधिकारः = (अधि +______ )
  2. अधिगमः = (अधि + ______ )
  3. अधिकरणः = (______ + करण: )
  4. अधिरोहति = (______ +रोहति )

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

प्रति + अवदत् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

पर्यावरणम् = ______ + ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वृथा + अटनम् = ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

इहागतः = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

मातृ + ऋणम् =______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

भावुकः – ______ + ______ न भवितव्य।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

(i) अन्येऽपि – _____ + _____ जनाः भोजनं खादन्ति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

वर्षस्य षण्मासाः = ______ + ______ व्यतीताः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हे मित्र! नमः + ते = नमस्ते।

सः कठिन तपस्तेपे = ______ + ______


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

पण्डितो जनः = ______ + ______ विद्वान् भवति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

नाविक: = ______ + ______ नौकां चालयति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

बसयानेन स गच्छति = ______ + ______ विद्यालयम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

एषः + आगच्छति = ________ कार्यं करोति पठति च।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

दिक् + नागः सर्वान् रक्षति।


अधोलिखितानि वाक्यानि पठत-

हे छात्रा:! एकम् अनुच्छेदं लिखत।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

तवः + छवि: – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×