हिंदी

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत – यथा- अ, आ + ऋ, ऋ = अर् महा + ऋषिः = ______ (______) - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + ऋ, ऋ = अर्

महा + ऋषिः = ______ (______)

रिक्त स्थान भरें

उत्तर

महा + ऋषिः = महर्षिः (आ+ऋ=अर्)

shaalaa.com
सन्धि:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सन्धिः - अभ्यासः 1 [पृष्ठ ८८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 7 सन्धिः
अभ्यासः 1 | Q 2. (ग) i. | पृष्ठ ८८

संबंधित प्रश्न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

एव + अस्य = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ऋणम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + ऋ ,ॠ = ॠ

मातृ + ऋद्धिः =______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ओ, औ = औ

महा + ओत्सुक्येन = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

प्रति + अवदत् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

तानि + एव = ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

पक्षोमोत्तरम = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

नमाम्येनम् = ______ + ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

तौ + अत्र – ______ लिखतः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

वर्षस्य षण्मासाः = ______ + ______ व्यतीताः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।

 मनस्+चञ्चलम् = ______ हि भवति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अतिथे: सद्-कार:-सत्कार: करणीयः।

परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = ______


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।

शीतकाले शैत्यं कम्पनम् + च = ______ अप्यनुभूयते।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हे मित्र! नमः + ते = नमस्ते।

कठिना परिस्थितिः दारुणः + च = _______ कालः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा-  रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

निर्धनः + जन:- ______ धनाभावे सदा दुःखितः भवति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

विद्यालयं बालका आगच्छन्ति = ______ + ______ पठन्ति च।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

 परि + छेदः – ___________


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

अभियुक्त: + च अतीव कृषकाय:।


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

बसयानं विहाय पदातिरेव प्राचलत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×