Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
विद्यालयं बालका आगच्छन्ति = ______ + ______ पठन्ति च।
उत्तर
विद्यालयं बालका आगच्छन्ति = आ + गच्छन्ति पठन्ति च।
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
अति + इव = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
कपीन्द्रः’ = ______ + ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
इहागतः = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
खलु+ एषः = ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
पो + अनम् – ____________
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
शे + अनम् – ______ रात्रौ एव करणीयम्।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
ते पठन्ति, तावपि ______ + ______ पठतः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
शब्दरूपः सुप्+अन्तः = _______ कथ्यते, धातुरूपश्च तिङन्तः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
सम्यक् + नेता = ______ एव राष्ट्रोन्नत्यै प्रयतते।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
शरत् + चन्द्र = ______ मम मित्रस्य नाम।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अतिथे: सद्-कार:-सत्कार: करणीयः।
परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = ______
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
धनुष्टङ्कारः = ______ + ______ श्रूयते।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
सः पठति ततोऽसौ = ______ + ______ लिखति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
कन्या पितुः + गृहत् = ______ त्यक्त्वा पतिगृहं गच्छति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
नाविक: = ______ + ______ नौकां चालयति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
बसयानेन स गच्छति = ______ + ______ विद्यालयम्।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
जगन्नाथः सर्वान् रक्षति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
मम सन्मुखे तिष्ठ।
अधोलिखितानि वाक्यानि पठत-
पुरा भारते एकच्छत्र राज्यम् आसीत्।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
परि + छेदः – ___________