Advertisements
Advertisements
Question
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
विद्यालयं बालका आगच्छन्ति = ______ + ______ पठन्ति च।
Solution
विद्यालयं बालका आगच्छन्ति = आ + गच्छन्ति पठन्ति च।
APPEARS IN
RELATED QUESTIONS
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
अति + इव = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
लष्वीति = ______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
लतेयम् =______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः
तानि + एव = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
पितृ + आदेशः = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
मात्राज्ञा = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
पित्रनुमतिः = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
माम् + मुञ्च = ______(______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
खलु+ एषः = ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
साधूपरि ______ + ______ गच्छतः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
एतस्मादेव = ______ + ______ पाठात् त्वं पठ।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
मनुष्यः ज्ञानेन सफलं कुर्याज्जीवितम् = ______ + ______
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
मह्यम् पक्षिणाम् उत् + डयनम् = ______ अतीव रोचते।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अतिथे: सद्-कार:-सत्कार: करणीयः।
परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = ______
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
श्रेष्ठम् + कर्म = ______ एव कर्तव्यम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
कठिना परिस्थितिः दारुणः + च = _______ कालः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
धनुष्टङ्कारः = ______ + ______ श्रूयते।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
नाविक: = ______ + ______ नौकां चालयति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
प्रलयकाले सर्वत्र अम्मयं भवति।