Advertisements
Advertisements
Question
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
लतेयम् =______ (______)
Solution
लतेयम् = लता + इयम् (आ+इ = ए)
APPEARS IN
RELATED QUESTIONS
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
एव + अस्य = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
नदी + इयम् = नदीयम् (ई+इ=ई)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
लष्वीति = ______(______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
कपीन्द्रः’ = ______ + ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
भानु + उदयः = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + ऋ, ऋ = अर्
महा + ऋषिः = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
एव + एनम् = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ओ, औ = औ
जनौघः = ______ + ______ (______)
सन्धि विच्छेदं वा कुरुत –
- अधिकारः = (अधि +______ )
- अधिगमः = (अधि + ______ )
- अधिकरणः = (______ + करण: )
- अधिरोहति = (______ +रोहति )
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
हिताहितम् = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
इति + उभी = ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
_____ + _____ चयनम् कृत्वा एव खाद्याखाद्यं खादनीयम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
टीकां तु लेखकष्टीकते = ________
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
नाटककार: कविरपि = ______ + ______ च काव्यं कुरुतः।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
हे ईश्वर! सन्मतिं यच्छ।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
वृक्षच्छेदनम् – ______
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिंच्छेदं वा कुरुत।
बसयानं विहाय पदातिरेव प्राचलत्।