English

उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत- यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्। एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्। - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।

Fill in the Blanks

Solution

एकस्मिन् वने व्याघ्रः + नष्ट = व्याघ्रोनष्टः अभवत्।

shaalaa.com
सन्धि:
  Is there an error in this question or solution?
Chapter 6: सन्धिः - अभ्यासः IV [Page 44]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 10
Chapter 6 सन्धिः
अभ्यासः IV | Q 1. (ख) (iii) | Page 44

RELATED QUESTIONS

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

नदी + इयम् = नदीयम् (ई+इ=ई)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ आ + इ, ई = ए

मातेव = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + ऋ, ऋ = अर्

वसन्त + ऋतुः = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

यदि + अहम् =______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

अहम् + इच्छामि = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

अयम् + राजा =______(______)


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

भावुकः – ______ + ______ न भवितव्य।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

_____ + _____ चयनम् कृत्वा एव खाद्याखाद्यं खादनीयम्।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

गै + अकः – ______ मधुरं गायति।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

शिशोऽपि – _____ + _____ कुशली त्वम्।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

 वानराः सर्वत्र वृक्षे अपि ______ कूर्दन्ति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।

अपूर्व खलु = ______ + ______ आसीत् नाटके नायकस्य अभिनयम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।

त्वं किमर्थं कुम् + ठित: = ________ असि? 


 अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

 हे छात्रा:! सत् + मार्गे चलत।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत

तन्मात्रम् एव खाद।


अधोलिखितानि वाक्यानि पठत-

पुरा भारते एकच्छत्र राज्यम् आसीत्।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

छुरिका + छिन्नः – ___________


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धि सन्धिंच्छेदं वा कुरुत।

क: + अपि त्रैलोक्ये मत्सदृश:।


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

सर्वथा सम्यगुक्तम्‌


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×