English

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत – यथा- म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारःम् + स्वरः = म् वर्णे स्वरस्य संयोगः अहम् + इच्छामि = ______(______) - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

अहम् + इच्छामि = ______(______)

Fill in the Blanks

Solution

अहम् + इच्छामि = अहमिच्छामि (संयोगः)

shaalaa.com
सन्धि:
  Is there an error in this question or solution?
Chapter 7: सन्धिः - अभ्यासः 1 [Page 90]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 7 सन्धिः
अभ्यासः 1 | Q 5. (क) ii. | Page 90

RELATED QUESTIONS

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

आगतास्ति = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा उ, ऊ + उ, ऊ = ऊ

गुरु + उचितम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ आ + इ, ई = ए

लतेयम् =______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + ऋ, ऋ = अर्

महा + ऋषिः = ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

क्षणेनैव = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

खलु + अयम् = ______(______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वृथा + अटनम् = ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वृकोदरेण = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

अत्रान्तरम् = ______ + ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

शे + अनम् – ______ रात्रौ एव करणीयम्।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

गै + अकः – ______ मधुरं गायति।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

एतत् पुस्तकं तु तवैवास्ति ______ + ______ + ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

साधूपरि ______ + ______ गच्छतः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यस्य शब्दस्य अन्ते स्वरः सः शब्दः अजन्तः = ______ + _______ कथ्यते।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
सम्यक् + नेता = ______ एव राष्ट्रोन्नत्यै प्रयतते।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।

त्वं किमर्थं कुम् + ठित: = ________ असि? 


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

दिक् + नागः सर्वान् रक्षति।


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

सर्वथा सम्यगुक्तम्‌


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×