English

उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत- यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।सम्यक् + नेता = __________ एव राष्ट्रोन्नत्यै प्रयतते। - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
सम्यक् + नेता = ______ एव राष्ट्रोन्नत्यै प्रयतते।

One Line Answer

Solution

सम्यक् + नेता = सम्यग्नेता एव राष्ट्रोन्नत्यै प्रयतते।

shaalaa.com
सन्धि:
  Is there an error in this question or solution?
Chapter 6: सन्धिः - अभ्यासः III [Page 42]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 10
Chapter 6 सन्धिः
अभ्यासः III | Q 1. (ख) (i) | Page 42

RELATED QUESTIONS

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा-  इ, ई + इ, ई = ई

अति + इव = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- उ, ऊ + उ, ऊ = ऊ

साधूपदेशः = ______ + ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

तव + औदार्यम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

स्वागतम् = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

भ्रातृ + इच्छा = ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

इहागतः = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वदतीति = ______ + ______


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

सर्वत्र – _____ + _____ उपविशन्ति।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

शिशोऽपि – _____ + _____ कुशली त्वम्।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

साधोऽत्र – _____ + _____ भोजनं कुरु।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

 वानराः सर्वत्र वृक्षे अपि ______ कूर्दन्ति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

जगत् + ईशः = ______ सर्वत्र विद्यमानः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

किन्नु = ______ + ______ खल्विदं लिखितम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

प्रथमपंक्त्याः बालस् + षष्ठ = ________ पाठं पठेत।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

चौरः + अयम् = ______ मम स्यूतं चोरितवान्।


 अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

 हे छात्रा:! सत् + मार्गे चलत।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

अनु + छेदः – ______


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

वृक्ष + छाया – ______


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

सर्वथा सम्यगुक्तम्‌


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×