English

अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत- साधोऽत्र – _____ + _____ भोजनं कुरु। - Sanskrit

Advertisements
Advertisements

Question

अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

साधोऽत्र – _____ + _____ भोजनं कुरु।

Fill in the Blanks

Solution

साधोऽत्र – साधो + अत्र भोजनं कुरु।

shaalaa.com
सन्धि:
  Is there an error in this question or solution?
Chapter 6: सन्धिः - अभ्यासः I [Page 40]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 10
Chapter 6 सन्धिः
अभ्यासः I | Q 3. (v) | Page 40

RELATED QUESTIONS

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

कपि + ईदृशः = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

लष्वीति = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ऋणम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

मानवोचितम् = ______ + ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

क्षणेनैव = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

प्रति + अवदत् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

खलु + अयम् = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

गुणेष्वेव =______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

कर्तृ + उपदेशः = ______(______)


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

नै + अक: – _____ सुन्दरं नृत्यति।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

साधूपरि ______ + ______ गच्छतः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

सः प्रत्यक्+आत्मा = ______ भूत्वा परोपकारं करोति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

प्रथमपंक्त्याः बालस् + षष्ठ = ________ पाठं पठेत।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

टीकां तु लेखकष्टीकते = ________


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

जगन्नाथः सर्वान् रक्षति। 


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

कक्षायां षट् + नवतिः छात्रा:सन्ति। 


अधोलिखितानि वाक्यानि पठत-

पुरा भारते एकच्छत्र राज्यम् आसीत्।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

 परि + छेदः – ___________


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धि सन्धिंच्छेदं वा कुरुत।

क: + अपि त्रैलोक्ये मत्सदृश:।


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

सर्वथा सम्यगुक्तम्‌


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×