English

अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत- यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः। नै + अक: – _____ सुन्दरं नृत्यति। - Sanskrit

Advertisements
Advertisements

Question

अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

नै + अक: – _____ सुन्दरं नृत्यति।

Fill in the Blanks

Solution

नै + अक: – नायक: सुन्दरं नृत्यति।

shaalaa.com
सन्धि:
  Is there an error in this question or solution?
Chapter 6: सन्धिः - अभ्यासः I [Page 39]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 10
Chapter 6 सन्धिः
अभ्यासः I | Q 2. (x) | Page 39

RELATED QUESTIONS

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

कपि + ईदृशः = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा उ, ऊ + उ, ऊ = ऊ

गुरु + उचितम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ आ + इ, ई = ए

अनेन + इति = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + ऋ, ऋ = अर्

वसन्त + ऋतुः = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

द्वौ + अपि = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

विरमन्तु + एते = ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

राजमार्गेण + एव = ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

खलु+ एषः = ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

मातृ + ऋणम् =______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

ते पठन्ति, तावपि ______ + ______ पठतः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

सः प्रत्यक्+आत्मा = ______ भूत्वा परोपकारं करोति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।

त्वं माम् = ______ + ______ आकारयसि किम्?


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

चौरः + अयम् = ______ मम स्यूतं चोरितवान्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

कन्या पितुः + गृहत् = ______ त्यक्त्वा पतिगृहं गच्छति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

अहं पदातिरेव = ______ + ______ विद्यालयम् आगच्छामि।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत

तन्मात्रम् एव खाद।


अधोलिखितानि वाक्यानि पठत-

ग्रीष्मे जनाः वृक्षच्छायां सेवन्ते।


अधोलिखितानि वाक्यानि पठत

आकाशः मेघैः आच्छन्नः अस्ति।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

शोधच्छात्राः – ___________


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

अनु + छेदः – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×