Advertisements
Advertisements
Question
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
मातृ + ऋणम् =______
Solution
मातृ + ऋणम् = मातृणम्
APPEARS IN
RELATED QUESTIONS
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
अति + इव = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
वृक्षस्य + उपरि = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
तव + औदार्यम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
माम् + मुञ्च = ______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
कथमागतः = ______ + ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वदतीति = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
तव + औषधम् = ______
अधोलिखितात् अनुच्छेदात् दीर्घ-गुण-यण् वृद्धि-सन्धिनाम् उदाहरणानि चित्वा लिखत-
जानामि + अहम् ______ यत् जलोपप्लवेन ______ + ______ पीडितः रमा-ईश: ______ वृक्षारूढः ______ + ________ अभवत्। लीलया+एव ______ सर्वमसहत। तदा सः साधु+उपदेशम् ______ स्मृतवान् यत् कदापि धैर्य न त्याज्यम्। स्थितेः सामान्ये जाते सः महा + औत्सुक्येन ______ गृहं गतवान् अचिन्तयत् च सर्वं खल्विदम् ______ + ______ ब्रह्म। तदा मोहनः सोहनः च द्वौ + अपि ______ रमेशस्य गृहमागच्छतः। सर्वेऽपि ______ + ______ एकत्रीभूय भोजनं पचन्ति।
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
(i) अन्येऽपि – _____ + _____ जनाः भोजनं खादन्ति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
साधूपरि ______ + ______ गच्छतः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
वर्षस्य षण्मासाः = ______ + ______ व्यतीताः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
मनस्+चञ्चलम् = ______ हि भवति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
टीकां तु लेखकष्टीकते = ________
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
श्रेष्ठम् + कर्म = ______ एव कर्तव्यम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
तुरका + तुरझौः = ______ सह धावन्ति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
वसन्ते प्रकृतिः + एव = ______ मनोहारिणी।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
नाविक: = ______ + ______ नौकां चालयति।
अधोलिखितानि वाक्यानि पठत-
सम्बन्ध-विच्छेद: न करणीयः।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
वृक्ष + छाया – ______
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
बसयानं विहाय पदातिरेव प्राचलत्।