Advertisements
Advertisements
Question
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
तव + औदार्यम् = ______ (______)
Solution
तव + औदार्यम् = तवौदार्यम् (अ+औ=औ)
APPEARS IN
RELATED QUESTIONS
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
वृक्षस्य + उपरि = ______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
सूर्योदयात् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
मानवोचितम् = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
मात्राज्ञा = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
पित्रनुमतिः = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
अहम् + इच्छामि = ______(______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
पूर्व + इतरम् =______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
नै + अक: – _____ सुन्दरं नृत्यति।
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
सर्वत्र – _____ + _____ उपविशन्ति।
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
साधोऽत्र – _____ + _____ भोजनं कुरु।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
सः प्रत्यक्+आत्मा = ______ भूत्वा परोपकारं करोति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
अपूर्व खलु = ______ + ______ आसीत् नाटके नायकस्य अभिनयम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।
शीतकाले शैत्यं कम्पनम् + च = ______ अप्यनुभूयते।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
कठिना परिस्थितिः दारुणः + च = _______ कालः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
धनुष्टङ्कारः = ______ + ______ श्रूयते।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
मम सन्मुखे तिष्ठ।
अधोलिखितानि वाक्यानि पठत-
पुरा भारते एकच्छत्र राज्यम् आसीत्।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
शोधच्छात्राः – ___________