English

यथापेक्षितं सन्धि विच्छेद वा कुरुत – यथा- अ, आ + ओ, औ = औ वनौषधिः = ______ + ______ (______) - Sanskrit

Advertisements
Advertisements

Question

यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ओ, औ = औ

वनौषधिः = ______ + ______ (______)

One Line Answer

Solution

वनौषधिः = वन + ओषधिः (अ+ओ औ)

shaalaa.com
सन्धि:
  Is there an error in this question or solution?
Chapter 7: सन्धिः - अभ्यासः 1 [Page 88]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 7 सन्धिः
अभ्यासः 1 | Q 3. (ख) iii. | Page 88

RELATED QUESTIONS

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ऋणम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

गृह + उद्यानम् = ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

एव + एनम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

कथमागतः = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

हर्तुम् + इच्छति = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

अयम् + राजा = ______(______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

हिताहितम् = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वदतीति = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

अहम् + इति = ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

साधूक्तम् = ______ + ______


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

(i) अन्येऽपि – _____ + _____ जनाः भोजनं खादन्ति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

सः प्रत्यक्+आत्मा = ______ भूत्वा परोपकारं करोति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।

अपूर्व खलु = ______ + ______ आसीत् नाटके नायकस्य अभिनयम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हे मित्र! नमः + ते = नमस्ते।

सः कठिन तपस्तेपे = ______ + ______


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

कन्या पितुः + गृहत् = ______ त्यक्त्वा पतिगृहं गच्छति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

विद्यालयं बालका आगच्छन्ति = ______ + ______ पठन्ति च।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

हे ईश्वर! सन्मतिं यच्छ।


 अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

 हे छात्रा:! सत् + मार्गे चलत।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

जगन्नाथः सर्वान् रक्षति। 


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

मम सन्मुखे तिष्ठ।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×