Advertisements
Advertisements
Question
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ओ, औ = औ
महा + ओत्सुक्येन = ______ (______)
Solution
महा + ओत्सुक्येन= महौत्सुक्येन (आ+ओ=औ)
APPEARS IN
RELATED QUESTIONS
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
सूर्य + आपते = ______ ( ______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + ऋ ,ॠ = ॠ
भ्रातृणम् = ______+ ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
अनेन + इति = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
गृह + उद्यानम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + ऋ, ऋ = अर्
देवर्षिः = ______ + ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
एव + एनम् = ______ (______)
सन्धि विच्छेदं वा कुरुत –
- आचारः = (आ +______ )
- आचार: = (आ + ______ )
- आहारः = (आ + ______ )
- आगमनम्: = (आ + ______ )
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
द्वौ + अपि = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
अयम् + राजा =______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
माम् + मुञ्च = ______(______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
इहागतः = ______ + ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
नै + अक: – _____ सुन्दरं नृत्यति।
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
विष्णोऽवतु – ______ + अवतु माम्।
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
साधोऽत्र – _____ + _____ भोजनं कुरु।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
के + अत्र _______ विद्यालयम् आगत्य कक्षां न आगताः।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
भानो + ए _______ जलार्पणं करणीयम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
मनस्+चञ्चलम् = ______ हि भवति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
टीकां तु लेखकष्टीकते = ________
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
सा जगत् + माता इति रूपेण प्रसिद्धा अस्ति।
अधोलिखितानि वाक्यानि पठत-
पुरा भारते एकच्छत्र राज्यम् आसीत्।