Advertisements
Advertisements
Question
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
अपूर्व खलु = ______ + ______ आसीत् नाटके नायकस्य अभिनयम्।
Solution
अपूर्व खलु = अपूर्वम् + खलु आसीत् नाटके नायकस्य अभिनयम्।
APPEARS IN
RELATED QUESTIONS
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
एव + अस्य = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
यथा + इच्छया = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
वृक्षस्य + उपरि = ______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
घृत + उत्पत्तिः = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
क्षणेनैव = ______ + ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ओ, औ = औ
जल + ओघः = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः
यदि + अहम् =______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः
पर्यावरणम् = ______ + ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
नमाम्येनम् = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वृकोदरेण = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
पूर्व + इतरम् =______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
तौ + अत्र – ______ लिखतः।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
भावुकः – ______ + ______ न भवितव्य।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
नाटककार: कविरपि = ______ + ______ च काव्यं कुरुतः।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
सा जगत् + माता इति रूपेण प्रसिद्धा अस्ति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
विच्छेद: – ___________
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
शब्दच्छेदः - ______
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
बसयानं विहाय पदातिरेव प्राचलत्।