English

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत – यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः यदि + अहम् =______ (______) - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

यदि + अहम् =______ (______)

Fill in the Blanks

Solution

यदि + अहम् = यद्यहम् (इ+अ=य)

shaalaa.com
सन्धि:
  Is there an error in this question or solution?
Chapter 7: सन्धिः - अभ्यासः 1 [Page 89]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 7 सन्धिः
अभ्यासः 1 | Q 4. (क) ii. | Page 89

RELATED QUESTIONS

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

सूर्य + आपते = ______ ( ______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

आगतास्ति = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

लष्वीति = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ आ + इ, ई = ए

मातेव = ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ओ, औ = औ

वनौषधिः = ______ + ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ओ, औ = औ

महा + ओत्सुक्येन = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

कथमागतः = ______ + ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

पूर्व + इतरम् =______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

ते पठन्ति, तावपि ______ + ______ पठतः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

जगत् + ईशः = ______ सर्वत्र विद्यमानः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
सम्यक् + नेता = ______ एव राष्ट्रोन्नत्यै प्रयतते।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

वर्षस्य षण्मासाः = ______ + ______ व्यतीताः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।

 मनस्+चञ्चलम् = ______ हि भवति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

रामायणं वाल्मीकिना लिखितम्, तट्टीका = ______ + ______ च केन लिखिता?


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अतिथे: सद्-कार:-सत्कार: करणीयः।

परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = ______


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।

त्वं किमर्थं कुम् + ठित: = ________ असि? 


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

चौरः + अयम् = ______ मम स्यूतं चोरितवान्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

सः पठति ततोऽसौ = ______ + ______ लिखति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×