English

उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत- जगत् + ईशः = _______ सर्वत्र विद्यमानः। - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

जगत् + ईशः = ______ सर्वत्र विद्यमानः।

Fill in the Blanks

Solution

जगत् + ईशः = जगदीशः सर्वत्र विद्यमानः।

shaalaa.com
सन्धि:
  Is there an error in this question or solution?
Chapter 6: सन्धिः - अभ्यासः III [Page 41]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 10
Chapter 6 सन्धिः
अभ्यासः III | Q 1. (क) (ii) | Page 41

RELATED QUESTIONS

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + ऋ, ऋ = अर्

देवर्षिः = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

भ्रातृ + इच्छा = ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वृथा + अटनम् = ______


अधोलिखितात् अनुच्छेदात् दीर्घ-गुण-यण् वृद्धि-सन्धिनाम् उदाहरणानि चित्वा लिखत-

जानामि + अहम्  ______ यत् जलोपप्लवेन  ______ + ______ पीडितः रमा-ईश:  ______ वृक्षारूढः  ______ + ________ अभवत्। लीलया+एव  ______ सर्वमसहत। तदा सः साधु+उपदेशम् ______ स्मृतवान् यत् कदापि धैर्य न त्याज्यम्। स्थितेः सामान्ये जाते सः महा + औत्सुक्येन  ______  गृहं गतवान् अचिन्तयत् च सर्वं खल्विदम्  ______ + ______ ब्रह्म। तदा मोहनः सोहनः च द्वौ + अपि  ______ रमेशस्य गृहमागच्छतः। सर्वेऽपि  ______ + ______ एकत्रीभूय भोजनं पचन्ति।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

गै + अकः – ______ मधुरं गायति।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

(i) अन्येऽपि – _____ + _____ जनाः भोजनं खादन्ति।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

साधोऽत्र – _____ + _____ भोजनं कुरु।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

भानो + ए _______ जलार्पणं करणीयम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

कक्षायां षट् + नवतिः छात्रा:सन्ति। 


अधोलिखितानि वाक्यानि पठत-

ग्रीष्मे जनाः वृक्षच्छायां सेवन्ते।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

विच्छेद: – ___________


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

 परि + छेदः – ___________


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

लक्ष्मीच्छाया – ______


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

वृक्ष + छाया – ______


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

वृक्षच्छेदनम् – ______


अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिंच्छेदं वा कुरुत।

बसयानं विहाय पदातिरेव प्राचलत्‌।


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

बसयानं विहाय पदातिरेव प्राचलत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×