Advertisements
Advertisements
Question
अधोलिखितानि वाक्यानि पठत-
ग्रीष्मे जनाः वृक्षच्छायां सेवन्ते।
Solution
वृक्षः + छायां।
APPEARS IN
RELATED QUESTIONS
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
एव + अस्य = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
लघूर्मिः =______ + ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
साधूपदेशः = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
वृक्षस्य + उपरि = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
गृह + उद्यानम् = ______ (______)
सन्धि विच्छेदं वा कुरुत –
- अधिकारः = (अधि +______ )
- अधिगमः = (अधि + ______ )
- अधिकरणः = (______ + करण: )
- अधिरोहति = (______ +रोहति )
सन्धि विच्छेदं वा कुरुत –
- आचारः = (आ +______ )
- आचार: = (आ + ______ )
- आहारः = (आ + ______ )
- आगमनम्: = (आ + ______ )
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः
प्रति + अवदत् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
गुणेष्वेव =______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
माम् + मुञ्च = ______(______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वृथा + अटनम् = ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
राजमार्गेण + एव = ______
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
विष्णोऽवतु – ______ + अवतु माम्।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
वानराः सर्वत्र वृक्षे अपि ______ कूर्दन्ति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
कविः इन्द्रः _______ नवीनां कवितां श्रावयति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
कस्मिन्नपि अत्याचार: ______ + ______ तु न करणीयः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
शब्दरूपः सुप्+अन्तः = _______ कथ्यते, धातुरूपश्च तिङन्तः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
श्रेष्ठम् + कर्म = ______ एव कर्तव्यम्।
अधोलिखितानि वाक्यानि पठत
आकाशः मेघैः आच्छन्नः अस्ति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
अनु + छेदः – ______