English

अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत- कस्मिन्नपि अत्याचार: _______ + _______ तु न करणीयः। - Sanskrit

Advertisements
Advertisements

Question

अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

कस्मिन्नपि अत्याचार: ______ + ______ तु न करणीयः।

Fill in the Blanks

Solution

कस्मिन्नपि अत्याचार: अति + आचारः तु न करणीयः।

shaalaa.com
सन्धि:
  Is there an error in this question or solution?
Chapter 6: सन्धिः - अभ्यासः II [Page 41]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 10
Chapter 6 सन्धिः
अभ्यासः II | Q 1. (xi) | Page 41

RELATED QUESTIONS

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

लष्वीति = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

मानवोचितम् = ______ + ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा-  अ, आ + ए, ऐ = ऐ

गत्वा + एव = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

पर्यावरणम् = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

त्वम् + यासि = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

किम् + कथयति =______(______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

हिताहितम् = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

नमाम्येनम् = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वदतीति = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

तव + औषधम् = ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

तौ + अत्र – ______ लिखतः।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

साधोऽत्र – _____ + _____ भोजनं कुरु।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

 वानराः सर्वत्र वृक्षे अपि ______ कूर्दन्ति।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

कविः इन्द्रः _______ नवीनां कवितां श्रावयति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

वसन्ते प्रकृतिः + एव = ______ मनोहारिणी।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

हे ईश्वर! सन्मतिं यच्छ।


अधोलिखितानि वाक्यानि पठत-

सम्बन्ध-विच्छेद: न करणीयः।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

वृक्ष + छाया – ______


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

धिङ् मामेवं भूतम्‌।


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

सर्वथा सम्यगुक्तम्‌


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×