English

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत – यथा- अ, आ + अ, आ = आ एव + अस्य = ______ (______) - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

एव + अस्य = ______ (______)

Fill in the Blanks

Solution

एव + अस्य = एवास्य (अ+अ = आ)

shaalaa.com
सन्धि:
  Is there an error in this question or solution?
Chapter 7: सन्धिः - अभ्यासः 1 [Page 86]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 7 सन्धिः
अभ्यासः 1 | Q 1. (क) iv. | Page 86

RELATED QUESTIONS

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

घृत + उत्पत्तिः = ______ (______)


सन्धि विच्छेदं वा कुरुत –

  1. आचारः = (आ +______ )
  2. आचार: = (आ + ______ )
  3. आहारः = (आ + ______ )
  4. आगमनम्: = (आ + ______ )

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

इत्यवदत् = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

त्वम् + यासि = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

अहम् + इच्छामि = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

कथमागतः = ______ + ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

राजमार्गेण + एव = ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

तौ + अत्र – ______ लिखतः।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

विष्णोऽवतु – ______ + अवतु माम्।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

साधोऽत्र – _____ + _____ भोजनं कुरु।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

ते पठन्ति, तावपि ______ + ______ पठतः।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

साधूपरि ______ + ______ गच्छतः।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

भानो + ए _______ जलार्पणं करणीयम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।

शरत् + चन्द्र = ______ मम मित्रस्य नाम।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

प्रथमपंक्त्याः बालस् + षष्ठ = ________ पाठं पठेत।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

नाटककार: कविरपि = ______ + ______ च काव्यं कुरुतः।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

शोधच्छात्राः – ___________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×