Advertisements
Advertisements
Question
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
शरत् + चन्द्र = ______ मम मित्रस्य नाम।
Solution
शरत् + चन्द्र = शरच्चन्द्रः मम मित्रस्य नाम।
APPEARS IN
RELATED QUESTIONS
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
कपि + ईदृशः = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + ऋ ,ॠ = ॠ
पितृ + ऋणम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
अनेन + इति = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
लतेयम् =______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + ऋ, ऋ = अर्
देवर्षिः = ______ + ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
क्षणेनैव = ______ + ______ (______)
सन्धि विच्छेदं वा कुरुत –
- अधिकारः = (अधि +______ )
- अधिगमः = (अधि + ______ )
- अधिकरणः = (______ + करण: )
- अधिरोहति = (______ +रोहति )
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
पक्षोमोत्तरम = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वृकोदरेण = ______ + ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
गै + अकः – ______ मधुरं गायति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
किन्नु = ______ + ______ खल्विदं लिखितम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
रामायणं वाल्मीकिना लिखितम्, तट्टीका = ______ + ______ च केन लिखिता?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
टीकां तु लेखकष्टीकते = ________
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
त्वं माम् = ______ + ______ आकारयसि किम्?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
श्रेष्ठम् + कर्म = ______ एव कर्तव्यम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
पण्डितो जनः = ______ + ______ विद्वान् भवति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
नाटककार: कविरपि = ______ + ______ च काव्यं कुरुतः।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत
तन्मात्रम् एव खाद।
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिंच्छेदं वा कुरुत।
बसयानं विहाय पदातिरेव प्राचलत्।
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धि सन्धिंच्छेदं वा कुरुत।
न क: + अपि त्रैलोक्ये मत्सदृश:।