Advertisements
Advertisements
Question
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
नाटककार: कविरपि = ______ + ______ च काव्यं कुरुतः।
Solution
नाटककार: कविरपि = कविः + अपि च काव्यं कुरुतः।
APPEARS IN
RELATED QUESTIONS
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
आगतास्ति = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
नदी + इयम् = नदीयम् (ई+इ=ई)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
मानवोचितम् = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + ऋ, ऋ = अर्
वसन्त + ऋतुः = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
कथमागतः = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
सन्ध्याम् + यावत् = ______(______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
राजमार्गेण + एव = ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
पूर्व + इतरम् =______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
ने + अनम् – ______ उद्घाट्य एव मार्गे चलत।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
एतत् पुस्तकं तु तवैवास्ति ______ + ______ + ______
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
दिङ्नागः = ______ + ______ ‘कुन्दमाला’ इत्यस्य लेखकः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
श्रेष्ठम् + कर्म = ______ एव कर्तव्यम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
धनुष्टङ्कारः = ______ + ______ श्रूयते।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
सः कठिन तपस्तेपे = ______ + ______
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
वसन्ते प्रकृतिः + एव = ______ मनोहारिणी।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
मम सन्मुखे तिष्ठ।
अधोलिखितानि वाक्यानि पठत-
पुरा भारते एकच्छत्र राज्यम् आसीत्।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
शोधच्छात्राः – ___________