Advertisements
Advertisements
Question
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
ने + अनम् – ______ उद्घाट्य एव मार्गे चलत।
Solution
ने + अनम् – नयनम् उद्घाट्य एव मार्गे चलत।
APPEARS IN
RELATED QUESTIONS
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
भू + उर्ध्वम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + ऋ ,ॠ = ॠ
मातृ + ऋद्धिः =______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
अनेन + इति = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + ऋ, ऋ = अर्
देवर्षिः = ______ + ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
एव + एनम् = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ओ, औ = औ
जल + ओघः = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ओ, औ = औ
महा + ओत्सुक्येन = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
विरमन्तु + एते = ______ (______)
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
सः कठिन तपस्तेपे = ______ + ______
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
कन्या पितुः + गृहत् = ______ त्यक्त्वा पतिगृहं गच्छति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
नाविक: = ______ + ______ नौकां चालयति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
प्रलयकाले सर्वत्र अम्मयं भवति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
जगन्नाथः सर्वान् रक्षति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत
तन्मात्रम् एव खाद।
अधोलिखितानि वाक्यानि पठत-
हे छात्रा:! एकम् अनुच्छेदं लिखत।
अधोलिखितानि वाक्यानि पठत
आकाशः मेघैः आच्छन्नः अस्ति।
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिंच्छेदं वा कुरुत।
बसयानं विहाय पदातिरेव प्राचलत्।
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
बसयानं विहाय पदातिरेव प्राचलत्।