English

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत – यथा- अ, आ + ऋ, ऋ = अर् वसन्त + ऋतुः = ______ (______) - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + ऋ, ऋ = अर्

वसन्त + ऋतुः = ______ (______)

Fill in the Blanks

Solution

वसन्त + ऋतुः = वसन्तर्तुः (अ=ऋ=अर्)

shaalaa.com
सन्धि:
  Is there an error in this question or solution?
Chapter 7: सन्धिः - अभ्यासः 1 [Page 88]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 7 सन्धिः
अभ्यासः 1 | Q 2. (क) iii. | Page 88

RELATED QUESTIONS

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

सूर्य + आपते = ______ ( ______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

एव + अस्य = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

लष्वीति = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ आ + इ, ई = ए

मातेव = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ आ + इ, ई = ए

लतेयम् =______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

महैरावतः = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

पर्यावरणम् = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

कर्तृ + उपदेशः = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

माम् + मुञ्च = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

सन्ध्याम् + यावत् = ______(______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वृकोदरेण = ______ + ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

नै + अक: – _____ सुन्दरं नृत्यति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

 शब्दरूपः सुप्+अन्तः = _______ कथ्यते, धातुरूपश्च तिङन्तः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।

 मनस्+चञ्चलम् = ______ हि भवति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

दिक्पाल: = _______ + _______ क: भवति?


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।

त्वं किमर्थं कुम् + ठित: = ________ असि? 


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

बसयानेन स गच्छति = ______ + ______ विद्यालयम्।


अधोलिखितानि वाक्यानि पठत-

सम्बन्ध-विच्छेद: न करणीयः।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

विच्छेद: – ___________


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

वृक्षच्छेदनम् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×