Advertisements
Advertisements
Question
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
अयम् + राजा = ______(______)
Solution
अवम् + राजा = अयं राजा (सन्धिः)
APPEARS IN
RELATED QUESTIONS
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
लोभ + आविष्टा = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
लष्वीति = ______(______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
गुरु + उचितम् = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
क्षणेनैव = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
द्वौ + अपि = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
सन्ध्याम् + यावत् = ______(______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
इहागतः = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
अत्रान्तरम् = ______ + ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
नै + अक: – _____ सुन्दरं नृत्यति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
एतत् पुस्तकं तु तवैवास्ति ______ + ______ + ______
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अतिथे: सद्-कार:-सत्कार: करणीयः।
परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = ______
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
अहम् + पुनः = ______ पाठं पठिष्यामि।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
अपूर्व खलु = ______ + ______ आसीत् नाटके नायकस्य अभिनयम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।
त्वं किमर्थं कुम् + ठित: = ________ असि?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
सः कठिन तपस्तेपे = ______ + ______
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
चौरः + अयम् = ______ मम स्यूतं चोरितवान्।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
हे ईश्वर! सन्मतिं यच्छ।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
हे छात्रा:! सत् + मार्गे चलत।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
प्रलयकाले सर्वत्र अम्मयं भवति।