हिंदी

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत – यथा- म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारःम् + स्वरः = म् वर्णे स्वरस्य संयोगः अयम् + राजा = ______(______) - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

अयम् + राजा = ______(______)

रिक्त स्थान भरें

उत्तर

अवम् + राजा = अयं राजा (सन्धिः)

shaalaa.com
सन्धि:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सन्धिः - अभ्यासः 1 [पृष्ठ ९०]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 7 सन्धिः
अभ्यासः 1 | Q 5. (क) vii. | पृष्ठ ९०

संबंधित प्रश्न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

एव + अस्य = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथाउ, ऊ + उ, ऊ = ऊ

लघूर्मिः =______ + ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

एव + एनम् = ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ओ, औ = औ

जनौघः = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

कर्तृ + उपदेशः = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

त्वम् + यासि = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

किम् + कथयति =______(______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

हिताहितम् = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

अत्रान्तरम् = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

साधूक्तम् = ______ + ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

 के + अत्र _______ विद्यालयम् आगत्य कक्षां न आगताः।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

हे शिशोऽत्र ______ + ______ आगत्य उपविश।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

कस्मिन्नपि अत्याचार: ______ + ______ तु न करणीयः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

 शब्दरूपः सुप्+अन्तः = _______ कथ्यते, धातुरूपश्च तिङन्तः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

किन्नु = ______ + ______ खल्विदं लिखितम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।

त्वं माम् = ______ + ______ आकारयसि किम्?


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

वसन्ते प्रकृतिः + एव = ______ मनोहारिणी।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

नाटककार: कविरपि = ______ + ______ च काव्यं कुरुतः।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

दिक् + नागः सर्वान् रक्षति।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

वृक्षच्छेदनम् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×