हिंदी

प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत – अत्रान्तरम् = ______ + ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

अत्रान्तरम् = ______ + ______

रिक्त स्थान भरें

उत्तर

अत्रान्तरम् = अत्र + अन्तरम्

shaalaa.com
सन्धि:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सन्धिः - अभ्यासः 2 [पृष्ठ ९१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 7 सन्धिः
अभ्यासः 2 | Q 1. xiii. | पृष्ठ ९१

संबंधित प्रश्न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा-  इ, ई + इ, ई = ई

अति + इव = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

नदी + इयम् = नदीयम् (ई+इ=ई)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- उ, ऊ + उ, ऊ = ऊ

साधूपदेशः = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  अ आ + इ, ई = ए

यथा + इच्छया = ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

महैरावतः = ______ + ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ओ, औ = औ

जनौघः = ______ + ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

हिताहितम् = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वदतीति = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

साधूक्तम् = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

मातृ + ऋणम् =______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

नै + अक: – _____ सुन्दरं नृत्यति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

जगत् + ईशः = ______ सर्वत्र विद्यमानः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
सम्यक् + नेता = ______ एव राष्ट्रोन्नत्यै प्रयतते।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।

 मनुष्यः ज्ञानेन सफलं कुर्याज्जीवितम् = ______ + ______


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

प्रथमपंक्त्याः बालस् + षष्ठ = ________ पाठं पठेत।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

आकाशे = ______ + ______ कपोता उत्पतन्ति।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

जगन्नाथः सर्वान् रक्षति। 


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत

तन्मात्रम् एव खाद।


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

बसयानं विहाय पदातिरेव प्राचलत्‌।


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धि सन्धिंच्छेदं वा कुरुत।

क: + अपि त्रैलोक्ये मत्सदृश:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×