Advertisements
Advertisements
प्रश्न
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
अत्रान्तरम् = ______ + ______
उत्तर
अत्रान्तरम् = अत्र + अन्तरम्
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
आगतास्ति = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
साधूपदेशः = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
अनेन + इति = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + ऋ, ऋ = अर्
महा + ऋषिः = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
एव + एनम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
विरमन्तु + एते = ______ (______)
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
वानराः सर्वत्र वृक्षे अपि ______ कूर्दन्ति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा उचितं _______ कार्यं करणीयम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
वर्षस्य षण्मासाः = ______ + ______ व्यतीताः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
रामायणं वाल्मीकिना लिखितम्, तट्टीका = ______ + ______ च केन लिखिता?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
मह्यम् पक्षिणाम् उत् + डयनम् = ______ अतीव रोचते।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
दिक्पाल: = _______ + _______ क: भवति?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
तुरका + तुरझौः = ______ सह धावन्ति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
सः पठति ततोऽसौ = ______ + ______ लिखति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
अर्जुनः + उवाच = ______ अहं युद्धं न करिष्यामि।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
जगन्नाथः सर्वान् रक्षति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत
तन्मात्रम् एव खाद।
अधोलिखितानि वाक्यानि पठत-
पुरा भारते एकच्छत्र राज्यम् आसीत्।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
अनु + छेदः – ______