मराठी

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत – यथा- अ आ + इ, ई = ए अनेन + इति = ______ (______) - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ आ + इ, ई = ए

अनेन + इति = ______ (______)

रिकाम्या जागा भरा

उत्तर

अनेन + इति = अनेनेति (अ+इ = ए)

shaalaa.com
सन्धि:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सन्धिः - अभ्यासः 1 [पृष्ठ ८७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 7 सन्धिः
अभ्यासः 1 | Q 2. (क) i. | पृष्ठ ८७

संबंधित प्रश्‍न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथाउ, ऊ + उ, ऊ = ऊ

लघूर्मिः =______ + ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- उ, ऊ + उ, ऊ = ऊ

भू + उर्ध्वम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ऋणम् = ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

क्षणेनैव = ______ + ______ (______)


सन्धि विच्छेदं वा कुरुत –

  1. आचारः = (आ +______ )
  2. आचार: = (आ + ______ )
  3. आहारः = (आ + ______ )
  4. आगमनम्: = (आ + ______ )

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

स्वागतम् = ______ + ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

राजमार्गेण + एव = ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वदतीति = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

मातृ + ऋणम् =______


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

(i) अन्येऽपि – _____ + _____ जनाः भोजनं खादन्ति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
सम्यक् + नेता = ______ एव राष्ट्रोन्नत्यै प्रयतते।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।

अहम् + पुनः = ______ पाठं पठिष्यामि।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हे मित्र! नमः + ते = नमस्ते।

सः कठिन तपस्तेपे = ______ + ______


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

विद्यालयं बालका आगच्छन्ति = ______ + ______ पठन्ति च।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

सा जगत् + माता इति रूपेण प्रसिद्धा अस्ति।


अधोलिखितानि वाक्यानि पठत-

ग्रीष्मे जनाः वृक्षच्छायां सेवन्ते।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

वृक्ष + छाया – ______


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

वृक्षच्छेदनम् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×