Advertisements
Advertisements
प्रश्न
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
(i) अन्येऽपि – _____ + _____ जनाः भोजनं खादन्ति।
उत्तर
(i) अन्येऽपि – अन्ये + अपि जनाः भोजनं खादन्ति।
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
अति + इव = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
गुरु + उचितम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + ऋ ,ॠ = ॠ
पितृ + ऋणम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + ऋ, ऋ = अर्
देवर्षिः = ______ + ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
एव + एनम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
विरमन्तु + एते = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
कर्तृ + उपदेशः = ______(______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
पक्षोमोत्तरम = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वृकोदरेण = ______ + ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
के + अत्र _______ विद्यालयम् आगत्य कक्षां न आगताः।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
हे शिशोऽत्र ______ + ______ आगत्य उपविश।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
कविः इन्द्रः _______ नवीनां कवितां श्रावयति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
सम्यक् + नेता = ______ एव राष्ट्रोन्नत्यै प्रयतते।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
टीकां तु लेखकष्टीकते = ________
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
अहम् + पुनः = ______ पाठं पठिष्यामि।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
श्रेष्ठम् + कर्म = ______ एव कर्तव्यम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
कन्या पितुः + गृहत् = ______ त्यक्त्वा पतिगृहं गच्छति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
आकाशे = ______ + ______ कपोता उत्पतन्ति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
विच्छेद: – ___________
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
अभियुक्त: + च अतीव कृषकाय:।