Advertisements
Advertisements
प्रश्न
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
कविः इन्द्रः _______ नवीनां कवितां श्रावयति।
उत्तर
कविः इन्द्रः कवीन्द्रः नवीनां कवितां श्रावयति।
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
लोभ + आविष्टा = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
अति + इव = ______ (______)
सन्धि विच्छेदं वा कुरुत –
- अधिकारः = (अधि +______ )
- अधिगमः = (अधि + ______ )
- अधिकरणः = (______ + करण: )
- अधिरोहति = (______ +रोहति )
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः
पित्रनुमतिः = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
किम् + कथयति =______(______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
इहागतः = ______ + ______
अधोलिखितात् अनुच्छेदात् दीर्घ-गुण-यण् वृद्धि-सन्धिनाम् उदाहरणानि चित्वा लिखत-
जानामि + अहम् ______ यत् जलोपप्लवेन ______ + ______ पीडितः रमा-ईश: ______ वृक्षारूढः ______ + ________ अभवत्। लीलया+एव ______ सर्वमसहत। तदा सः साधु+उपदेशम् ______ स्मृतवान् यत् कदापि धैर्य न त्याज्यम्। स्थितेः सामान्ये जाते सः महा + औत्सुक्येन ______ गृहं गतवान् अचिन्तयत् च सर्वं खल्विदम् ______ + ______ ब्रह्म। तदा मोहनः सोहनः च द्वौ + अपि ______ रमेशस्य गृहमागच्छतः। सर्वेऽपि ______ + ______ एकत्रीभूय भोजनं पचन्ति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
_____ + _____ चयनम् कृत्वा एव खाद्याखाद्यं खादनीयम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
एतस्मादेव = ______ + ______ पाठात् त्वं पठ।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
शब्दरूपः सुप्+अन्तः = _______ कथ्यते, धातुरूपश्च तिङन्तः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
रामायणं वाल्मीकिना लिखितम्, तट्टीका = ______ + ______ च केन लिखिता?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
चौरः + अयम् = ______ मम स्यूतं चोरितवान्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
कन्या पितुः + गृहत् = ______ त्यक्त्वा पतिगृहं गच्छति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
सा जगत् + माता इति रूपेण प्रसिद्धा अस्ति।
अधोलिखितानि वाक्यानि पठत-
सम्बन्ध-विच्छेद: न करणीयः।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
लक्ष्मीच्छाया – ______
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धि सन्धिंच्छेदं वा कुरुत।
न क: + अपि त्रैलोक्ये मत्सदृश:।
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
सर्वथा सम्यगुक्तम्।