मराठी

प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत – इहागतः = ______ + ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

इहागतः = ______ + ______

रिकाम्या जागा भरा

उत्तर

इहागतः = इह + आगतः

shaalaa.com
सन्धि:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सन्धिः - अभ्यासः 2 [पृष्ठ ९१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 7 सन्धिः
अभ्यासः 2 | Q 1. viii. | पृष्ठ ९१

संबंधित प्रश्‍न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

एव + अस्य = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

लष्वीति = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

वृक्षस्य + उपरि = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

गृह + उद्यानम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

भ्रातृ + इच्छा = ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

हिताहितम् = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

पूर्व + इतरम् =______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

तव + औषधम् = ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

खलु+ एषः = ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

साधूक्तम् = ______ + ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

शायिकाः – _____ + _____ रेलयानेषु भवन्ति।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

ते पठन्ति, तावपि ______ + ______ पठतः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

टीकां तु लेखकष्टीकते = ________


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।

अपूर्व खलु = ______ + ______ आसीत् नाटके नायकस्य अभिनयम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।

त्वं किमर्थं कुम् + ठित: = ________ असि? 


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

सः पठति ततोऽसौ = ______ + ______ लिखति।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत

तन्मात्रम् एव खाद।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

लक्ष्मीच्छाया – ______


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

वृक्षच्छेदनम् – ______


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

छुरिका + छिन्नः – ___________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×