मराठी

अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत- विच्छेद: – ___________ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

विच्छेद: – ___________

रिकाम्या जागा भरा

उत्तर

विच्छेद: – वि + छेदः

shaalaa.com
सन्धि:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सन्धिः - अभ्यासः V [पृष्ठ ४६]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 6 सन्धिः
अभ्यासः V | Q 3. (ii) | पृष्ठ ४६

संबंधित प्रश्‍न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

एव + अस्य = ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

महैरावतः = ______ + ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ओ, औ = औ

महा + ओत्सुक्येन = ______ (______)


सन्धि विच्छेदं वा कुरुत –

  1. अधिकारः = (अधि +______ )
  2. अधिगमः = (अधि + ______ )
  3. अधिकरणः = (______ + करण: )
  4. अधिरोहति = (______ +रोहति )

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

कर्तृ + उपदेशः = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

भ्रातृ + इच्छा = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

त्वम् + यासि = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

किम् + कथयति =______(______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

राजमार्गेण + एव = ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

पूर्व + इतरम् =______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

साधूक्तम् = ______ + ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

द्वौ + एते – ______ पठतः।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

पौ + अक: – ______ सर्व दहति।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

शायिकाः – _____ + _____ रेलयानेषु भवन्ति।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

साधोऽत्र – _____ + _____ भोजनं कुरु।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।

शरत् + चन्द्र = ______ मम मित्रस्य नाम।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।

 मनस्+चञ्चलम् = ______ हि भवति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हे मित्र! नमः + ते = नमस्ते।

तुरका + तुरझौः = ______ सह धावन्ति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

नाविक: = ______ + ______ नौकां चालयति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

अर्जुनः + उवाच = ______ अहं युद्धं न करिष्यामि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×