Advertisements
Advertisements
प्रश्न
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
शोधच्छात्राः – ___________
उत्तर
शोधच्छात्राः – शोध + छात्रा:
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
भू + उर्ध्वम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + ऋ ,ॠ = ॠ
पितृ + ऋणम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
यथा + इच्छया = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
सूर्योदयात् = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ओ, औ = औ
जनौघः = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः
तानि + एव = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
द्वौ + अपि = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
माम् + मुञ्च = ______(______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वृकोदरेण = ______ + ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
ने + अनम् – ______ उद्घाट्य एव मार्गे चलत।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
साधूपरि ______ + ______ गच्छतः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
एतस्मादेव = ______ + ______ पाठात् त्वं पठ।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यस्य शब्दस्य अन्ते स्वरः सः शब्दः अजन्तः = ______ + _______ कथ्यते।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
मह्यम् पक्षिणाम् उत् + डयनम् = ______ अतीव रोचते।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
पण्डितो जनः = ______ + ______ विद्वान् भवति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
बसयानेन स गच्छति = ______ + ______ विद्यालयम्।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
हे छात्रा:! सत् + मार्गे चलत।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
शब्दच्छेदः - ______
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धि सन्धिंच्छेदं वा कुरुत।
न क: + अपि त्रैलोक्ये मत्सदृश:।