Advertisements
Advertisements
प्रश्न
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वदतीति = ______ + ______
उत्तर
वदतीति = वदति+ इति
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
आगतास्ति = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + ऋ ,ॠ = ॠ
भ्रातृणम् = ______+ ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
मानवोचितम् = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + ऋ, ऋ = अर्
देवर्षिः = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
त्वम् + यासि = ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वृकोदरेण = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
अत्रान्तरम् = ______ + ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
पौ + अक: – ______ सर्व दहति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
भावुकः – ______ + ______ न भवितव्य।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
ने + अनम् – ______ उद्घाट्य एव मार्गे चलत।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
वर्षस्य षण्मासाः = ______ + ______ व्यतीताः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अतिथे: सद्-कार:-सत्कार: करणीयः।
परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = ______
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
पण्डितो जनः = ______ + ______ विद्वान् भवति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
एषः + आगच्छति = ________ कार्यं करोति पठति च।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
दिक् + नागः सर्वान् रक्षति।
अधोलिखितानि वाक्यानि पठत
आकाशः मेघैः आच्छन्नः अस्ति।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
विच्छेद: – ___________
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
वृक्ष + छाया – ______