हिंदी

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत – यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः कर्तृ + उपदेशः = ______(______) - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

कर्तृ + उपदेशः = ______(______)

रिक्त स्थान भरें

उत्तर

कर्तृ + उपदेशः = कर्चुपदेशः (ऋ:+उ=रु)

shaalaa.com
सन्धि:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सन्धिः - अभ्यासः 1 [पृष्ठ ९०]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 7 सन्धिः
अभ्यासः 1 | Q 4. (ग) iv. | पृष्ठ ९०

संबंधित प्रश्न

यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

न + एतादृशः = ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ओ, औ = औ

जनौघः = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

सन्ध्याम् + यावत् = ______(______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

नमाम्येनम् = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

राजमार्गेण + एव = ______


अधोलिखितात् अनुच्छेदात् दीर्घ-गुण-यण् वृद्धि-सन्धिनाम् उदाहरणानि चित्वा लिखत-

जानामि + अहम्  ______ यत् जलोपप्लवेन  ______ + ______ पीडितः रमा-ईश:  ______ वृक्षारूढः  ______ + ________ अभवत्। लीलया+एव  ______ सर्वमसहत। तदा सः साधु+उपदेशम् ______ स्मृतवान् यत् कदापि धैर्य न त्याज्यम्। स्थितेः सामान्ये जाते सः महा + औत्सुक्येन  ______  गृहं गतवान् अचिन्तयत् च सर्वं खल्विदम्  ______ + ______ ब्रह्म। तदा मोहनः सोहनः च द्वौ + अपि  ______ रमेशस्य गृहमागच्छतः। सर्वेऽपि  ______ + ______ एकत्रीभूय भोजनं पचन्ति।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

नै + अक: – _____ सुन्दरं नृत्यति।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

विष्णोऽवतु – ______ + अवतु माम्।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

भानो + ए _______ जलार्पणं करणीयम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

दिङ्नागः = ______ + ______ ‘कुन्दमाला’ इत्यस्य लेखकः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।

 मनुष्यः ज्ञानेन सफलं कुर्याज्जीवितम् = ______ + ______


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अतिथे: सद्-कार:-सत्कार: करणीयः।

परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = ______


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।

अपूर्व खलु = ______ + ______ आसीत् नाटके नायकस्य अभिनयम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।

भुजनगरम् + तु = ______ गुजरातराज्ये अस्ति।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

नाटककार: कविरपि = ______ + ______ च काव्यं कुरुतः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

अर्जुनः + उवाच = ______ अहं युद्धं न करिष्यामि।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

बसयानेन स गच्छति = ______ + ______ विद्यालयम्।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

शोधच्छात्राः – ___________


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

लक्ष्मीच्छाया – ______


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धि सन्धिंच्छेदं वा कुरुत।

क: + अपि त्रैलोक्ये मत्सदृश:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×