Advertisements
Advertisements
प्रश्न
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
लक्ष्मीच्छाया – ______
उत्तर
लक्ष्मीच्छाया – लक्ष्मी + छाया
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
लष्वीति = ______(______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
लघूर्मिः =______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + ऋ ,ॠ = ॠ
भ्रातृणम् = ______+ ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ आ + इ, ई = ए
मातेव = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
सूर्योदयात् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
द्वौ + अपि = ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
पक्षोमोत्तरम = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वृथा + अटनम् = ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
अत्रान्तरम् = ______ + ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
पो + अनम् – ____________
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
भावुकः – ______ + ______ न भवितव्य।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
नै + अक: – _____ सुन्दरं नृत्यति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
शायिकाः – _____ + _____ रेलयानेषु भवन्ति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
कस्मिन्नपि अत्याचार: ______ + ______ तु न करणीयः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
वर्षस्य षण्मासाः = ______ + ______ व्यतीताः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
हरिश्शेते = ______ + ______ वैकुण्ठे।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
अहम् + पुनः = ______ पाठं पठिष्यामि।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
अपूर्व खलु = ______ + ______ आसीत् नाटके नायकस्य अभिनयम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
त्वं माम् = ______ + ______ आकारयसि किम्?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
एषः + आगच्छति = ________ कार्यं करोति पठति च।