Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
हरिश्शेते = ______ + ______ वैकुण्ठे।
उत्तर
हरिश्शेते = हरि: + शेते वैकुण्ठे।
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
अति + इव = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
साधूपदेशः = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
वृक्षस्य + उपरि = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
महैरावतः = ______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
गुणेष्वेव =______ + ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
किम् + कथयति =______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
अयम् + राजा =______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
अयम् + राजा = ______(______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
हिताहितम् = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
नमाम्येनम् = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वदतीति = ______ + ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
मातृ + ऋणम् =______
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।
रामायणं वाल्मीकिना लिखितम्, तट्टीका = ______ + ______ च केन लिखिता?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।
शीतकाले रात्रौ सञ्चरणम् = ______ + ______ दुष्करम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।
भुजनगरम् + तु = ______ गुजरातराज्ये अस्ति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
शत्रोः अपि शिरः + छेदः = ______ न करणीयः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
पण्डितो जनः = ______ + ______ विद्वान् भवति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।
अर्जुनः + उवाच = ______ अहं युद्धं न करिष्यामि।
अधोलिखितानि वाक्यानि पठत
आकाशः मेघैः आच्छन्नः अस्ति।