हिंदी

उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत- यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः। शीतकाले रात्रौ सञ्चरणम् = ______ + ______ दुष्करम्। - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।

शीतकाले रात्रौ सञ्चरणम् = ______ + ______ दुष्करम्।

रिक्त स्थान भरें

उत्तर

शीतकाले रात्रौ सञ्चरणम् = सत् + चरणम्  दुष्करम्।

shaalaa.com
सन्धि:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सन्धिः - अभ्यासः III [पृष्ठ ४३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 6 सन्धिः
अभ्यासः III | Q 1. (छ) आ. (ii) | पृष्ठ ४३

संबंधित प्रश्न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

पूर्वार्द्धः = ______(______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

नदी + इयम् = नदीयम् (ई+इ=ई)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

कपि + ईदृशः = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा उ, ऊ + उ, ऊ = ऊ

गुरु + उचितम् = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- उ, ऊ + उ, ऊ = ऊ

साधूपदेशः = ______ + ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ आ + इ, ई = ए

मातेव = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

गृह + उद्यानम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + ऋ, ऋ = अर्

देवर्षिः = ______ + ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

एव + एनम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

त्वम् + यासि = ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

वृकोदरेण = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

तव + औषधम् = ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

पो + अनम् – ____________


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

_____ + _____ चयनम् कृत्वा एव खाद्याखाद्यं खादनीयम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

एतस्मादेव = ______ + ______ पाठात् त्वं पठ।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

 शब्दरूपः सुप्+अन्तः = _______ कथ्यते, धातुरूपश्च तिङन्तः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

वसन्ते प्रकृतिः + एव = ______ मनोहारिणी।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

मम सन्मुखे तिष्ठ।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

दिक् + नागः सर्वान् रक्षति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×