Advertisements
Advertisements
प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- इ, ई + इ, ई = ई
कपि + ईदृशः = ______ (______)
उत्तर
कपि + ईदृशः = कपीदृशः (इ+ई=ई)
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
गुरु + उचितम् = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
भानु + उदयः = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
घृत + उत्पत्तिः = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
विरमन्तु + एते = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
अयम् + राजा =______(______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा-
म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
अयम् + राजा = ______(______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
वृथा + अटनम् = ______
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
राजर्षिः = ______ + ______
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
द्वौ + एते – ______ पठतः।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
तौ + अत्र – ______ लिखतः।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।
भावुकः – ______ + ______ न भवितव्य।
अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-
विष्णोऽवतु – ______ + अवतु माम्।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
के + अत्र _______ विद्यालयम् आगत्य कक्षां न आगताः।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
भानो + ए _______ जलार्पणं करणीयम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
सः प्रत्यक्+आत्मा = ______ भूत्वा परोपकारं करोति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
दिङ्नागः = ______ + ______ ‘कुन्दमाला’ इत्यस्य लेखकः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
शरत् + चन्द्र = ______ मम मित्रस्य नाम।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।
शीतकाले शैत्यं कम्पनम् + च = ______ अप्यनुभूयते।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
हे छात्रा:! सत् + मार्गे चलत।
अधोलिखितानि वाक्यानि पठत-
ग्रीष्मे जनाः वृक्षच्छायां सेवन्ते।