हिंदी

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत – यथा- म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारःम् + स्वरः = म् वर्णे स्वरस्य संयोगः अयम् + राजा =______(______) - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-

म् + व्यञ्जनवर्णः = म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः

अयम् + राजा =______(______)

रिक्त स्थान भरें

उत्तर

अयम् + राजा = अयं राजा (सन्धिः)

shaalaa.com
सन्धि:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सन्धिः - अभ्यासः 1 [पृष्ठ ९०]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 7 सन्धिः
अभ्यासः 1 | Q 5. (क) iv. | पृष्ठ ९०

संबंधित प्रश्न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा-  अ, आ + अ, आ = आ

लोभ + आविष्टा = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

लष्वीति = ______(______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- उ, ऊ + उ, ऊ = ऊ

भानु + उदयः = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ऋणम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + ऋ ,ॠ = ॠ 

भ्रातृणम् = ______+ ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + ऋ, ऋ = अर्

देवर्षिः = ______ + ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

एव + एनम् = ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + ए, ऐ = ऐ

क्षणेनैव = ______ + ______ (______)


यथापेक्षितं सन्धि विच्छेद वा कुरुत –

तव + औदार्यम् = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः

खलु + अयम् = ______(______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- ऋ, ॠ + असमानः स्वरः = स्थाने र् + स्वरः

मात्राज्ञा = ______ + ______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

राजर्षिः = ______ + ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

अहम् + इति = ______


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।

शीतकाले शैत्यं कम्पनम् + च = ______ अप्यनुभूयते।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

वसन्ते प्रकृतिः + एव = ______ मनोहारिणी।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

जगन्नाथः सर्वान् रक्षति। 


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

कक्षायां षट् + नवतिः छात्रा:सन्ति। 


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

छुरिका + छिन्नः – ___________


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

धिङ् मामेवं भूतम्‌।


अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

सर्वथा सम्यगुक्तम्‌


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×